Students can Download 2nd PUC Sanskrit Model Question Paper 3 with Answers, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Model Question Paper 3 with Answers

अङ्काः 100
समय : 3 घण्टा 15 निमेषाः

I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)

प्रश्न 1.
अद्यापि देवाः कुत्र जन्म इच्छन्ति?
उत्तरम्
अद्यापि देवाः भारते जन्म इच्छन्ति।

प्रश्न 2.
वृद्धपक्षिराजस्य नाम किम्?
उत्तरम्
पक्षिराजस्य नाम चिरञ्जीवी।

प्रश्न 3.
राजपुत्रः मञ्जूषायाः अन्तः कं निक्षिपति?
उत्तरम्
राजपुत्रः मञ्जूषायाः अन्तः घोरं वानरं निक्षिपति।

KSEEB Solutions

प्रश्न 4.
मूर्तिमती सत्क्रिया का?
उत्तरम्
मूर्तिमती सत्क्रिया शकुन्तला।

प्रश्न 5.
राणाप्रतापस्य पूर्वजानाम् अमात्यः कः?
उत्तरम्
राणाप्रतापस्य पूर्वजानाम् अमात्यः भामाशाहः।

प्रश्न 6.
महाश्वेता स्नातुं कुत्र आगच्छति?
उत्तरम्
महाश्वेता स्नातुं अच्छोदसरः आगच्छति ।।

प्रश्न 7.
शान्त्याः पत्युः नाम किम्?
उत्तरम्
शान्त्याः पत्युः नाम सुन्दरः।

प्रश्न 8.
कः कर्णस्य रक्तम् अपिबत्?
उत्तरम्
वज्रकीटः कर्णस्य रक्तम् अपिबत्।

प्रश्न 9.
अर्थान् कथं चिन्तयेत्?
उत्तरम्
अर्थान् बकवत् चिन्तयेत्।

प्रश्न 10.
ध्वन्यालोकः कन्नडभाषायां केन अनूदितः?
उत्तरम्
ध्वन्यालोकः कन्नडभाषायां डा. के. कृष्णमूर्तिमहोदयेन अनूदितः।

II. द्वित्रैः वाक्यैः कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (2 × 5 = 10)

प्रश्न 11.
राजपुत्रः मञ्जूषां प्राप्य किं करोति?

प्रश्न 12.
नगरवासिभिः जनैः राक्षसः किम् उक्तः?

KSEEB Solutions

प्रश्न 13.
भारतवर्षम् इति किमर्थं कथ्यते?

प्रश्न 14.
बिल्लाः राणाप्रतापं कथं साहाय्यम् अकुर्वन्?

प्रश्न 15.
बाल्ये शास्त्रिणां संस्कृताध्ययनम्।

प्रश्न 16.
कोषः किमर्थं संरक्ष्यः?

प्रश्न 17.
कर्णं प्रति परशुरामोपदेशं लिखत।

III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणामेव) (3 × 3 = 9)

प्रश्न 18.
भारतस्यास्य वर्षस्य नवभेदान्निबोधत।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्या: परस्परम्।।

प्रश्न 19.
प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे।
सं ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥

प्रश्न 20.
अत: परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः।
अज्ञातहृदयेष्वेवं वैरी भवति सौहृदम् ॥

प्रश्न 21.
अस्त्रप्रयोगवेलायां यदा ते सूतभावना।
तदा सर्वाणि चास्त्राणि भवेयुनिष्फलानि हि।।

KSEEB Solutions

प्रश्न 22.
धनहीनो न हीना धनिकः स सुनिायः।
विद्यारत्नेने यो हीन: स हीनः सर्ववस्तुषु।।

IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत। (चतुर्णामेव) (4 × 2 = 8)

प्रश्न 23.
यं कमेवं मा भक्षय।

प्रश्न 24.
अथ लोकानुग्रहाय कुशली काश्यपः।

प्रश्न 25.
मम हस्ते प्रभूतं धनं विद्यते।

प्रश्न 26.
किम् अनेन प्रश्नायासेन?

प्रश्न 27.
दृढीक्रियतां चेतः।

प्रश्न 28.
स: यत्रकुत्रापि भवतु कालेज् आनेतव्य एव।

V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)

प्रश्न 29.
विक्रमादित्यस्य परोपकारगुणं वर्णयत।

प्रश्न 30.
निर्विमर्शा हि भीरवः इति शीर्षिकां समर्थयत।

प्रश्न 31.
दीर्घापाङ्गप्रसङ्गः।

प्रश्न 32.
महाराणाप्रतापेन अनुभूता कष्टपरम्परा।

KSEEB Solutions

प्रश्न 33.
पुण्डरीकस्य जन्मवृत्तान्तं लिखत।

प्रश्न 34.
सा शान्तिः।

प्रश्न 35.
कर्ण-परशुरामयोः संवादः।

प्रश्न 36.
शास्त्रीणां शिष्यवात्सल्यम्।

VI. मञ्जूषातः सूक्तं पदं चित्वा रिक्तस्थानं पूरयत। (4 × 1 = 4)

प्रश्न 37.
विद्या …………. रक्ष्यते। (योगेन)

प्रश्न 38.
वत्स …………. उन्मीलाद्य पश्य। (चक्षुषी)

प्रश्न 39.
मे हृदयात् किल्बिषमेकं …………. । (निर्मूलितवती)

प्रश्न 40.
त्वम् आत्मन: …………. कुरु । (समीहितम्)

(चक्षुषी, समीहितम्, निर्मूलितवती, योगेन)

VII. संयोजयत। (4 × 1 = 4)

प्रश्न 41.
क – ख
गान्धर्वविधिना – प्रेरयतीन्द्रियम्
प्रजापतिः – उपयेमे
अलङ्कारमिव – ब्रह्मा
विषयः – ब्रह्मचर्यस्य
उत्तरम्
उपयेमे
ब्रह्मा
ब्रह्मचर्यस्य
प्रेरयतीन्द्रियम्

VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत (त्रयाणामेव) (3 × 1 = 3)

प्रश्न 42.
चिन्तातुराणां न सुखं न निद्रा।
उत्तरम्
केषाम्।

KSEEB Solutions

प्रश्न 43.
ऋषयः प्रसन्नमुखवर्णाः दृश्यन्ते।
उत्तरम्
के।

प्रश्न 44.
भाषासाहित्यविद्यार्थिभिः संस्कृतभाषा अध्येतव्या एव।
उत्तरम्
का।

प्रश्न 45.
वैदेशिका: वाणिज्यार्थम् आगच्छन्ति स्म।
उत्तरम्
किमर्थम्।

प्रश्न 46.
गन्धर्वाधिपतिः हंसः।
उत्तरम्
कः।

IX. यथानिर्देशं कुरुत। (चतुर्णामेव) (4 × 3 = 12)

प्रश्न 47.
सन्धिं विभजत / सन्धिं योजयत। (त्रयाणामेव)
पितुरनन्तरम्, प्रागेव, पश्यत + एनम्, सर्वे + अपि, कियत् + धनम्।
उत्तरम्
पितुः + अनन्तरम्, प्राक् + एव, पश्यतैनम्, सर्वेऽपि, कियद्धनम्।

प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत। (त्रयाणामेव)
ज्ञानदाहः, कामक्रोधौ, भर्गवस्य अस्त्रम्, अहनि अहनि, हस्तात् च्युतान्।
उत्तरम्
ज्ञानस्य दाहः, कामश्च क्रोधश्च, भार्गवास्त्रम्, प्रत्यहं, हस्तच्युतान्।

प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
नगरी, अम्बया, विद्या, महाशयस्य।
उत्तरम्
नगरी – स्त्री, प्रथमा, एक
अम्बया- स्त्री, तृतीया, एक
विद्या – स्त्री, प्रथमा, एक
महाशयस्य – पुंलिङ्ग, षष्ठी, एक।

KSEEB Solutions

प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
विद्यते, श्रुणु, अपश्यम्, खिद्यसे।
उत्तरम्
विद्यते – लट्, प्रथम, एक
श्रुणु – लोट्, मध्यम, एक
अपश्यम् – लङ्, उत्तम, एक
खिद्यसे – लट्, मध्यम, एक

प्रश्न 51.
वाक्यदोषं परिहरत।
शालाया: परितः वृक्षाः सन्ति।
उत्तरम्
शाला परितः वृक्षाः सन्ति।

जलात् अन्तरा मीना न वसन्ति।
उत्तरम्
जलम् अन्तरा मीना न वसन्ति ।

प्रश्न 52.
प्रयोगं परिवर्तयत।
स्त्रिया गृहं रक्ष्यते।
उत्तरम्
स्त्री गृहं रक्षति।
अथवा
अहं मुनिकुमारकम् अपश्यम्।
उत्तरम्
मया मुनिकुमारकः अदृश्यत।।

प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत।
चिरस्य वाच्यं न गतः प्रजापतिः।
उत्तरम्
उत्प्रेक्षालङ्कारः
लक्षणम् – सम्भावना स्यात् उत्प्रेक्षा
अत्र प्रजापतेः ‘वाच्यं न गतः’ इति संशयात् उत्प्रेक्षा।
अथवा
तमभ्यधावत् स्वकृतो मूर्तिमानिव दुर्नयः।।
उत्तरम्
अत्र उत्प्रेक्षा अलङ्कारः
लक्षणम् – सम्भावना स्यात् उत्प्रेक्षा
अत्र दुर्नयस्य मूर्तिमत्वरूपसंभावनायाः कारणात् उत्प्रेक्षा।

KSEEB Solutions

प्रश्न 54.
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत। [5]
आधुनिकमानवः प्रपञ्चे किं प्रवर्तते इति ज्ञातुम् इच्छति। ग्रामे, नगरे, देशे, विदेशेऽपि प्रतिदिनं, प्रतिक्षणं प्रवर्तमानानि घटनानि ज्ञातुं समूहमाध्यमः अत्यवश्यकः । समूहमाध्यमेषु बहवः जनाः अहोरात्रं कार्यं कुर्वन्ति । एषु आकाशवाणी, दूरदर्शनं, साक्ष्यचित्राणि, पुस्तकानि, वार्तापत्रिकाः, दूरवाणी, सङ्गणकयन्त्रम् इत्यादयः प्रमुखाः । समूहमाध्यमः राष्ट्रियैकतां संरक्षति।
उत्तरम्
2nd PUC Sanskrit Model Question Paper 3 with Answers 1

Man in modern age wants to know what happens. Mass media is very essential to know the incidents what all happens everyday and everytime in village, town, coutnry and foreign coun try. Many people work day and night in mass media.

प्रश्न 55.
संस्कृतभाषया अनुवदत।

2nd PUC Sanskrit Model Question Paper 3 with Answers 2

Gopala Krishna Gokhale was a true patriot. He loved India very much. His life was very simple and selfless. He was a very good orator. He did not believe in words alone. He carried out his mission with a selfless motto. He is a role model to all the countrymen.
उत्तरम्
गोपालकृष्ण गोखले महोदयः नूनम् एकः देशभक्तः । भारतदेशम् अन्यन्तम् इच्छति स्म। तस्य जीवनं बहु . सरलं निःस्वार्थं च आसीत्। सः उत्तमवाग्मी/वाक्पटुः अपि आसीत् । न केवलं तस्य वाचि/वचने विश्वासः आसीत्। सः स्वसर्वाणि कार्याणि निस्वार्थेनैव असाधयत् । सः देशस्य प्रतिप्रजाम् आदर्शः अस्ति।

प्रश्न 56.
परिच्छेदमिमं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (5 × 1 = 5)

एकस्मिन् ग्रामे एकः पुरुषः आसीत् । तस्य एकः पुत्रः आसीत्। यदा सः पुत्रेण साकं स्वग्रामं प्रति गच्छति स्म तदा बालकः चेष्टया तात: व्याघ्रः समागत: इति अवदत् । तदा पिता पृष्टतोऽवलोकने व्याघ्रः नासीत् । अनन्तरं किंचित् दूरगमनानन्तरं व्याघ्रः बालकम् अगृण्हात् । तदा सः उच्चैः व्याघ्रः इति आक्रोशत् । यथापूर्वं हास्यमेतत् इति भावयित्वा तस्य पिता पृष्टतः अनवलोक्य तूष्णीं निरगच्छत् । एतेन पुत्रस्य हननमभूत् । अतः अलीकवक्तारं न कोऽपि
विश्वसति।

प्रश्ना:
1. पुरुषः कुत्र आसीत्?
उत्तरम्
पुरुषः ग्रामे आसीत्।

2. पुरुष: केन साकं गच्छति स्म?
उत्तरम्
पुरुषः पुत्रं साकं गच्छति स्म।

3. बालकः चेष्टया किम् अवदत्?
उत्तरम्
बालकः चेष्टया व्याघ्रः आगतः इति अवदत्।

KSEEB Solutions

4. बालकं कः अगृहात्?
उत्तरम्
बालकं व्याघ्रः अगृण्हात्।

5. कं कोऽपि न विश्वसिति?
उत्तरम्
अलीकवक्तारं कोऽपि न विश्वसिति।

अथवा

प्रवासार्थ धनं प्रेषयितुं पितरं प्रति पत्रमेकं लिखत।
उत्तरम्

स्थलम्- धर्मस्थलम्
दिनाङ्कः – 04/1/2014

पूज्य पितृचरणारविन्दयोः साष्टाङ्गप्रणामः । अहमत्र कुशली। भवन्तः अपि कुशलिनः इति भावयामि। मम अध्ययनं सम्यक् प्रवर्तते । वयं विद्यालयतः प्रवासं बेलूरु-हलेबीडु गमिष्यामः । अहमपि गुन्तुम् इच्छामि। अतः प्रवासार्थं पञ्चशतम् रूप्यकाणि प्रेषयन्तु इति प्रार्थये।
मात्रे नमस्कारान् निवेदयतु।

भवदीयः
उल्लास:

सकाशात्
उल्लास:
द्वीतीय पि.यू. सि
मञ्जुनाथेश्वरविद्यालयः .
धर्मस्थलम्
मङ्गलूरु।

सविधे
रामप्पा
बेन्द्रे मार्गः
मैसूरु।

Leave a Reply

Your email address will not be published. Required fields are marked *