Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 1
उत्तरम्
भरणाच्च = भरणात् + च
खल्वन्यत्र = खलु + अन्यत्र
द्वीपोऽयम् = द्वीपो + अयम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 2
उत्तरम्
तु + अगम्याः = त्वागम्या
ज्ञेयाः + ते = ज्ञेयास्ते
विन्ध्यः + च = विन्ध्यश्च

2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 3
उत्तरम्
पुराणभारतम् = पुराणेषु भारतम्
इन्द्रद्वीपः = इन्द्र इति द्वीपः
सागरसंवृत्तः = सागरैः संवृतः

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 4
उत्तरम्
हिमवतः दक्षिणम् = हिमवद्वक्षिणम्
क्रमम् अनुगम्य = अनुक्रमम्
सरांसि अस्याः सन्ति = सरस्वती

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 13

2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 14

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 7
उत्तरम्
कृत्वा – क्त्वान्ताव्ययम्
स्मृतम् – क्त प्रत्यय भूतकृदन्तः
अगम्य – ल्यबन्ताव्ययम्

2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 8
उत्तरम्
देवाः जन्म इच्छन्ति।
देवैः जन्म इष्यते।
नरैः कर्माणि क्रियन्ते।
नराः कर्माणि कुर्वन्ति।

योग्यताविस्तारः –
1. सन्धिं विभजत
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 9
उत्तरम्
तद्भारतम् – तत् + भारतम्
अद्यापि – अद्य + अपि
भुज्यतेऽन्यत्र – भुज्यते + अन्यत्र
वितस्तेरावती – वितस्ता + इरावती

2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्

2. लिङ्गविभक्तिवचनानि लिखत-
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 10
उत्तरम्
विश्वस्य – पुंलिङ्गः, षष्ठी, एकवचनम् ।
जन्तुभिः – पुंलिङ्गः, तृतीया, बहुवचनम् ।
मातरः – स्त्रीलिङ्ग, प्रथमा, बहुवचनम् ।
भूतले – पुंलिङ्गः, सप्तमी, एकवचनम् ।

3. विग्रहवाक्यं लिखत-
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 11
उत्तरम्
समुद्रान्तरिताः – समुद्रात् अन्तरिताः
त्रिविधानि – त्रयाणां विधानां समाहारः
समुद्रगाः – समुद्रं गच्छन्ति इति।
महाफलाः – महन्ती फलानि यासां ते
द्वीपोऽयम् – अयं द्वीपः

2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम्

4. सकारपुरुषवचनानि लिखत-
2nd PUC Sanskrit Workbook Answers Chapter 1 पुराणभारतम् 12
उत्तरम्
भुज्यते – लट्, प्रथमः, एकवचनम्
प्रयान्ति – लट्, प्रथमः, बहुवचनम्
पिबन्ति – लट्, प्रथमः, बहुवचनम्
उच्यते – लट्, प्रथमः, एकवचनम्

Leave a Reply

Your email address will not be published. Required fields are marked *