Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 1
उत्तरम्
बाल्यादेव = बाल्यात् + एव
एतन्नयेत् = एतत् + नयेत्
भिक्षाटनम् = भिक्षा + अटनम्

सन्धिं योजयत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 2
उत्तरम्
वयसि + एव = वयस्येव
कृतयः + तु = कृतयस्तु
कियत् + धनम् = कियद्धनम्

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 3
उत्तरम्
अनवश्यकम् = न अवश्यकम्।
चिन्तनपद्धतिः = चिन्तनस्य पद्धतिः।
ज्ञानदाहः = ज्ञानस्य दाहः।

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 4
उत्तरम्
धैर्य च स्थैर्यंच स्वाभिमानः च = धैर्यस्थैर्यस्वाभिमानाः।
राष्ट्रस्य कविः = राष्ट्रकविः
ज्योष्ठश्चासौ पुत्रश्चं = ज्येष्ठपुत्रः

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 12

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 13

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 7
उत्तरम्
सम्पाद्य – ल्यबन्ताव्ययम
अध्येतव्यः – तव्यत्प्रत्ययः
विदित्वा – क्त्वान्ताव्ययम्

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 8
उत्तरम्
पत्रिकाम् आरब्धवान्।
पत्रिकाम् आरब्धम्।

कृष्णरावेण इयं घटना स्मर्यते।
कृष्णरावः इयं घटनां स्मरति।

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

योग्यताविस्तारः-
1. पाठे विद्यमानानि अनुनासिकसन्धेः उदाहरणानि चित्त्वा लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 9
उत्तरम्
1. मुखान्निसरन्ति

2. पाठे विद्यमानानि लोट् लकारस्य उदाहरणानि चित्त्वा लिखत –
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 10
उत्तरम्

  1. भवतु
  2. स्वीकरोतु
  3. जाग्रत
  4. सञ्चारयत
  5. पूरयत
  6. चिन्तयत
  7. पठत
  8. निबोदत

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

3. कन्नडभाषया – आङ्ग्लभाषया वा अनुवदत।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 11
उत्तरम्
अ) कृष्णशास्त्रीमहोदयः आदर्शः अध्यापकः अभवत् ।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 14
Krishnashastri became an ideal teacher.

आ) एतेषां बङ्किमचन्द्रः कृतिः केन्द्र साहित्य – अकादमी द्वारा पुरस्कृता।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 15
His work called ‘Bankimchandra’ has been honoured by the Kendra Sahitya Akademi.

इ) विद्यार्थिनां विद्यार्जनमेव तपः ।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 16
Learning itself is a penance for students.

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

ई) ध्वन्यालोकः इति कृतेः कन्नडभाषानुवादः डा. के. कृष्णमूर्ति महोदयेन कृतः।
2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः 17
The Kannada translation of the work called ‘Dhvanyaloka’ was done by Dr. K. Krishnamurthy.

व्याकरणदोषं परिहरत

भाषायां दोषमुक्ततया व्यवहारं कर्तुं व्याकरणम् अत्यवश्यकम्। तत्रापि साधुप्रयोगः अपेक्षितः। साधुप्रयोगार्थं केचननियमाः परिशिष्टभागे (P. 158) प्रदत्ताः। तत्साहाय्येन अत्र प्रदत्तान् दोषान् दूरीकृत्य साधुप्रयोगं ज्ञातुम् अर्हन्ति विद्यार्थिनः।

1. अम्बा सह स्नातुम् अभ्यागमम् ।
अम्बया सह स्नातुम् अभ्यागमम्।

2. देवाः अपि अस्त्रेण विभ्यति।
देवाः अपि अस्त्रात् विभ्यति।

3. भवान् गन्तुम् अर्हसि।
भवान् गन्तुम् अर्हति।

4. मोगल चक्रवर्तिणां सह अयुध्यत।
मोगल् चक्रवर्तिभिः अयुध्यत ।

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

5. भवान् यथाकामं गच्छत।
भवान् यथा कामं गच्छतु।

6. शालायाः परितः वृक्षाः सन्ति।
शाला परितः वृक्षाः सन्ति।

7. जलात् अन्तरेण मीना न वसन्ति।
जलम् अन्तरेण मीना न वसन्ति ।

8. व्रतभङ्गेन भीतेव अलक्षत।
व्रतभङ्गात् भीतव अलक्षत।

9. तस्य विना तृणमपि न चलति।
तेन विना तृणमपि न चलति।

10. यथा गुरुः रोचते।
यथा गुरवे रोचते।

2nd PUC Sanskrit Workbook Answers Chapter 10 कृष्णशास्त्रीमहोदयः

11. मध्याहः आरोहति दिवाकरः।
मध्याह्नम् आरोहति दिवाकरः।

12. इन्द्रः दुष्यन्तस्य प्रियसखा आसीत्।
इन्द्रः दुष्यन्तस्य प्रियसखः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *