Students can Download 2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम्, Notes Pdf, 2nd PUC Sanskrit Textbook Answers, helps you to revise complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka 2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम्

1. सन्धिं विभजत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 1
उत्तरम्
किमप्याश्चर्यम् = किमपि + आश्चर्यम्
अर्थविद्राजा = अर्थवित् + राजा
एकैकम् = एक + एकम्

सन्धिं योजयत।

2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 2
उत्तरम्
दुःखेन + अहम् = दुःखेनाहम्
पशवो + अपि = पशवोऽपि
सर्वस्य + आर्ति = सर्वस्यार्ति

2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम्

2. विग्रहवाक्यं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 3
उत्तरम्
देशान्तरम् = अन्यः देशः
वध्यशिला = वध्याय शिला
परानुग्रहः = परस्मै अनुग्रहः

समस्तपदं लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 4
उत्तरम्
परोपकारः एव व्यापारः = परोपकारव्यापारः
जीवानां मारणम् = जीवमारणम्
योगिनः वेषम् = योगिवेषम्

3. लिङ्ग-विभक्ति-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 5
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 13

2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम्

4. लकार-पुरुष-वचनानि लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 6
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 14

5. पदपरिचयं कुरुत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 7
उत्तरम्
निर्गतः – क्त प्रत्ययः, भूतकृदन्तः
निरीक्ष्य – ल्यबन्ताव्ययम
त्यक्त्वा – क्त्वान्ताव्ययम्

6. प्रयोगं परिवर्तयत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 8
उत्तरम्
विक्रमादित्यः कालं नयति।
विक्रमादित्येन कालः नीयते ।

2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम्

योग्यताविस्तारः
1. पाठे विद्यमानानि भूतकृदन्तरूपाणि चित्त्वा लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 9
उत्तरम्

  1. निर्गतः
  2. स्थितः
  3. समायातः
  4. दृष्टम्
  5. उक्तम्
  6. भणितम्

2. पाठे विद्यमानानि लट्/लङ् लकाररूपाणि चित्वा लिखत।
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 10
उत्तरम्

  1. करोति
  2. नयति
  3. तिष्ठति
  4. प्रयच्छन्ति
  5. अपृच्छत्
  6. अब्रवीत्
  7. उपाविशत्
  8. प्राविशत्

2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम्

3. कन्नडभाषया – आङ्ग्लभाषया वा अनुवदत।

अ) चिन्तातुराणां न सुखं न निद्रा।
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 15
One who is worried will have neither happiness nor sleep.

आ) पशवोऽपि जीवन्ति केवलं स्वोदरम्भराः।
उत्तरम्
2nd PUC Sanskrit Workbook Answers Chapter 2 परेषामपि रक्ष जीवितम् 16
Even animals live by just filling their bellies.

Leave a Reply

Your email address will not be published. Required fields are marked *