Students can Download Sanskrit Lesson 11 प्रयोग: Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

प्रयोग: Questions and Answers, Summary, Notes

अभ्यासः

I. मञ्जूषातः उचितं पदम् उद्धृत्य रिक्तस्थानं पूरयत ।

(लभ्यते, बालिकया, देवं, पठयन्ते, गम्यते)

  1. भक्तं देवं वन्दते ।
  2. जनैः इतः गम्यते।
  3. छात्रैः वाक्यानि पठयन्ते।
  4. तेन धनं लभ्यते।

II. प्रयोगपरिवर्तनं कुरुत ।

  1. अहं जलं पिबामि । → मया जलं पीयते।
  2. त्वया किं खाद्यते ? → त्वं किं खादसि ?
  3. सः चित्रं पश्यति । → तेन चित्रं दृश्यते ।
  4. अध्यापकेन प्रश्नः पृष्टः । → अध्यापकः प्रश्नं पृच्छति।
  5. जनाः हसितवन्तः । → जनैः हसितम् ।
  6. बालकाः क्रीडन्ति । → बालकैः क्रीडयते ।
  7. वृक्षाः भवन्ति ।→ वृक्षैः भूयते ।
  8. कपयः फलानि खादन्ति । → कपिभिः फलानि खाद्यते ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

इतरप्रश्नाः

I. सूक्तम् उत्तरं चित्वा लिखत ।

प्रश्न 1.
प्रयोगाः एतावन्तः सन्ति ।
(a) त्रिविधाः
(b) चतुर्विधाः
(c) पञ्चविधाः
(d) सप्तविधाः

प्रश्न 2.
कर्तरिप्रयोगे इदं प्रथमविभक्तौ भवति ।
(a) कर्मपदम्
(b) कर्तृपदम्
(c) क्रियापदम्
(d) कृदन्तपदम्

प्रश्न 3.
कर्तरिप्रयोगे कर्मपदम् अस्मिन्विभक्तौ भवति।
(a) प्रथमा
(b) तृतीया
(c) द्वितीया
(d) चतुर्थी

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

प्रश्न 4.
कर्मणिप्रयोगे – पदं प्रधानम् अस्ति ।
(a) कर्तृ
(b) क्रिया
(c) कृदन्त
(d) कर्म

प्रश्न 5.
कर्तरिप्रयोगे – कर्ताप्रधानम् : : भावेप्रयोगे; — । अत्र चतुर्थं पदम् इदं भवति ।
(a) क्रियाप्रधानम्
(b) कर्मप्रधानम्
(c) विभक्तिः प्रधाना
(d) भावप्रधानम्

प्रश्न 6.
अम्बा पुत्रं ……… । अत्र चतुर्थं पदम् इदं भवति।
(a) पश्यामि
(b) पश्यसि
(c) दृश्यते
(d) पश्यति

प्रश्न 7.
शुद्ध वाक्यं चिनुत ।
(a) त्वं क्रीडयते
(b) त्वया क्रीडयते
(c) त्वया क्रीडयसे
(d) त्वया क्रीडामि

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

II. संयोज्य लिखत ।

अ – आ
1. क्तवतु – 1. कर्मणि-भावे
2. क्त – 2. वर्ण्यते
3. वर्षन्ति – 3. कर्तरि
उत्तरम्
1 – 3, 2 – 1, 3 – 2

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग 1

पीठिका प्रयोगाःत्रिविधाः ते कर्तरिप्रयोगः, कर्मणिप्रयोगः भावेप्रयोगः च। सकर्मकधातूनां कर्तरि कर्मणि च प्रयोगः भवति। अकर्मकधातूनां कर्तरि भावे च प्रयोगः भवति।

1. कर्तरिप्रयोगः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग 2

In this voice the subject will be in nominative case. The object will be an objective case. The verb is governed by the subject and it will be in parasmipada or atmanepada.

अस्मिन् प्रयोगे कर्तृपदं प्रथमाविभक्तौ भवति। कर्मपदं द्वितीया विभक्तौ भवति। क्रियापदं कर्तृपदानुगुणं परस्मैपदान्तं वा आत्मनेपदान्तं वा भवति ।
उदा : श्रीनिवासः कथां लिखति ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

2. कर्मणिप्रयोगः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग 3

In this voice, the object will be in the nominative case. The subject will be in the instrumental case. The verb is governed by the object and will be in atmanepadi only.

अस्मिन् प्रयोगे कर्मपदं प्रथमाविभक्तौ भवति। कर्तृपदं तृतीयाविभक्तौ भवति। क्रियापदं कर्मपदानुगुणं आत्मनेपदान्तमेव भवति ।
उदा : श्रीनिवासेन कथा लिख्यते ।

3. भावेप्रयोगः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग 4

In this case, the subject will be in the instrumental case. There will be no object. The verb will be in atmanepada, third person, singular.

अस्मिन् प्रयोगे कर्तृपदं तृतीयाविभक्तौ भवंति। कर्मपदं न भवति। क्रियापदं प्रथमपुरुष एकवचने एव भवति। क्रियापदानि आत्मनेपदीनि भवन्ति । उदा : छात्रैः धाव्यते ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

4. कृदन्तप्रयोगक्रमः
KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग 5

Use of participles or krudantas in the place of verb is very useful, especially for conversation. adds that will be used in active voice ii hile क्त प्रत्यय will be used in passive and impersonal voices.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 11 प्रयोग:

तिडन्तस्थाने कृदन्तप्रयोगः सुलभः भवति। सम्भाषणसमये अयं क्रमः आनुकूल्यं जनयति। क्तवतु प्रत्ययः कर्तरिप्रयोगे तथा क्त प्रत्ययः कर्मणि-भावे प्रयोगे भवति ।
उदा :
1. बालकः पाठं पठितवान् (कर्तरि)
बालकेन पाठः पठितः । (कर्मणि)
2. छात्राः हसितवन्तः (कर्तरि)
छात्रैः हसितम् (भावे)

Leave a Reply

Your email address will not be published. Required fields are marked *