Students can Download Sanskrit Lesson 3 विसर्गसन्धिः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.
Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 3 विसर्गसन्धिः
विसर्गसन्धिः Questions and Answers, Summary, Notes
अभ्यासः
I. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानं पूरयत।
- ‘ततः + ततः’ इत्यत्र विसर्गस्य सकार आदेशः। (सकार / उकार)
- ‘गौः + इयम्’ इत्यत्र विसर्गस्थाने रकार आदेशः । (उकार: / रकार)
- ‘कः + अत्र’ इत्यत्र विसर्गस्य उकार आदेशः । (रकार / उकार)
- विसर्गस्य उकारादेशानन्तरं गुण सन्धिः कर्तव्यः। (श्चुत्व / गुण)
II. संयोज्य लिखत
अ – आ
१. यतिस्सः – १. लोपः
२. भूरियम् – २. गुणः
३. स नमति – ३. उकारादेशः
४. नृपो जयति – ४. रेफादेशः
५. सकारादेशः
उत्तरम् :
१ – ५, २ – ४, ३ – १, ४ – ३
III. चतुर्थपदं लिखत।
- तैरपि; रेफादेशः, गजो याति; उकारादेशः।
- गिरिः + च; गिरिश्च, कः + इति, क इति।
इतरप्रश्नाः
I. सूक्तम् उत्तरं चित्वा लिखत।
1. सन्धिषु एतावन्तः भेदाः सन्ति।
(a) त्रयः
(b) चत्वारः
(c) पञ्च
(d) षट्
2. ‘रामस्तत्र’ इत्यत्र अयं सन्धिः वर्तते।
(a) लोपः
(b) रेफः
(c) उत्वः
(d) सकारः
3. वधूः + एषा – इत्यत्र सन्धिकार्यम् एवं भवति।
(a) वधूएषा
(b) वधूरेषा
(c) वध्वेषा
(d) एषा वधूः
4. अत्र समूहेतरपदम् इदं भवति।
(a) गजस्तत्र
(b) पुनरपि
(c) तदपि
(d) देव इति।
5. विसर्गात् परं कर्कशव्यञ्जनानि भवन्ति चेत् अयं आदेशः भवति।
(a) सकारादेशः
(b) लोपः
(c) उत्वः
(d) रेफादेशः
II. रिक्तस्थानं पूरयत
- बालः + तिष्ठति, इत्यत्र विसर्गस्थाने सकारादेशः भवति ।
- मैत्रेय धावति, अत्र विसर्गलोप सन्धिरस्ति ।
- विसर्गस्य चत्वारः आदेशाः सन्ति।
- स्वरेषु जायमानस्य वर्णव्यययस्य स्वरसन्धिः इति नाम ।
III. संयोजयत
अ – आ
१. विद्यार्थिरपि – १. अनुनासिकसन्धिः
२. वाङ्मयः/वाङ्मयः – २. परसवर्णसन्धिः
३. ममैव – ३. विसर्गसन्धिः
४. त्वङ्करोषि – ४. वृद्धिसन्धिः
५. गुणसन्धिः
उत्तरम्
१ – ३, २ – १, ३ – ४, ४ – २
IV. समूहेतरपदं लिखत
- गजस्तत्र, पुनरपि देव इति, तदपि – तदपि
- तच्च, सद्गुणः, तन्मयः, गुरुरपि, – गुरुरपि
Introduction:
By Sandhi it is meant the coalescence of two letters coming in immediate contact with each other. (From सम together and धा to join). This is called as संहिता.. Samhita is the extreme contiguity of letters. Mainly three types of Sandhi’s are in Samskrutha grammar. They are (1) स्वरसन्धिः (2) व्यज्जन सन्धिः and (3) विसर्गसन्धिः
- When two vowels joined together then it is known as स्वरसन्धिः
- When two consonants are joined together then it is called as व्यञ्जनसन्धिः
- When vowel or consonant joined with visarga then it is known as विसर्गसन्धिः
पीठिका
यदा वर्णानां संयोगः भवति सा संहिता ! तदा वर्णव्यत्यासः भवति! अयमेव सन्धिः । संस्कृतभाषायां त्रयः सन्धयः परिगण्यन्ते –
(1) स्वरसन्धिः (2) व्यञ्जनसन्धिः (हल्सन्धिः) (3) विसर्गसन्धिः इति
- यदा द्वयोः स्वरयोः संहिता भवति तदा स्वरसन्धिः इति कथ्यते।
- यदा द्वयोः व्यञ्जनयोः संहिता भवति तदा व्यञ्जनसन्धिः भवति।
- यदा स्वरो वा व्यञ्जनो वा विसर्गेण सह युक्तः भवति तदा विसर्गसन्धिः इति कथ्यते।
There are many types in विसर्गसन्धि. Here only four types are explained. They are सकारः, रेफः, लोपः and उत्वः. विसर्गस्य आदेशाः बहुधा भवन्ति। अत्र चत्वारः प्रकाराः एव निरूप्यन्ते। ते सकारः, रेफः, लोपः उत्वश्च।
1. सकारादेशः
क्, ख्, प, फ् एतान् वर्जचित्वा कर्कशव्यञ्जने परे विसर्गस्य सकारादेशः भवति। श्-ष्-स् इत्येतेषु परेषु तु विकल्पेन भवति।
Visarga followed by the first two letters of each group themselves not followed by a sibilant and optionally when followed by श्-ष्-स् is changed to सकार.
उदाहरणम्
- बालः + तत्र = बाल + स् + तत्र = बालस्तत्र।
- रामः + च = राम् + स् + च = रामश्च (श्चुत्वसन्धिः)
- डयमानः + टिट्टिभः = डयमानस् + टिट्टिभः- डयमानष्टिट्टिभः (ष्टुत्वसन्धिः)
2. रेफादेशः
अ, आ, इत्येतौ वर्जयित्वा इतरस्वरात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने च परे रेफादेशो भवति।
Visarga preceded by any vowel except अ and आ and followed by a vowel or a soft consonant, is changed to र् or रेफ.
उदाहरणम्
- मुनिः + इति = मुनि + र् + इति = मुनिरिति।
- धेनुः + गच्छति = धेनु + र् + गच्छति = धेनुर्गच्छति।
3. लोपः
आकारात् परस्य विसर्गस्य स्वरे मृदुव्यञ्जने च परे लोपो भवति।
Visarga preceded by ‘आ’ is dropped necessarily when followed by a soft consonant or optionally when followed by a vowel.
उदाहरणम्
- बालाः + अत्र = बाला अत्र।
- ताः + गच्छन्ति = ता गच्छन्ति।
‘अ’ कारात् परस्य विसर्गस्य अकारं वर्जयित्वा स्वरे परे लोपो भवति।
Visarga preceded by ‘अ’ is dropped optionally when followed by a vowel except ‘अ’
उदाहरणम्
- रामः + आगच्छति = राम आगच्छति।
- सूर्यः + इति = सूर्य इति।
4. उकारादेशः
अकारात् परस्य विसर्गस्य अकारे मृदुव्यञ्जने च परे उकारो भवति। उकारे कृते ‘गुणसन्धिः ‘अवश्यं करणीयः। अकारे च परे पूर्वरूपसन्धिः अपि करणीयः।
Visarga preceded by short अ and followed by short अ4 or a soft consonant is changed to उ.
उदाहरणम्
- रामः + अपि = राम + उ + अपि = रामोऽपि।
- छात्रः + धावति = छात्र + उ + धावति = छात्रो धावति।