Students can Download Sanskrit Lesson 13 मार्गस्थो नावसीदति Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति

मार्गस्थो नावसीदति Questions and Answers, Summary, Notes

अभ्यासः

I. एकवाक्येन उत्तरं लिखत :

प्रश्न 1.
कस्य वने संस्कारः न क्रियते ?
उत्तरम्
सिंहस्य वने संस्कारः न क्रियते ।

प्रश्न 2.
नरः प्रत्यहं किं प्रत्यवेक्षेत ?
उत्तरम्
नरः प्रत्यहं आत्मनः चरितं प्रत्यवेक्षेत ।

प्रश्न 3.
पाणिः केन शोभते?
उत्तरम्
पाणिः दानेन शोभते ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति

प्रश्न 4.
लक्ष्मी: कम् उपैति?
उत्तरम्
लक्ष्मी उद्योगिनं पुरुषसिंहम् उपैति ।

प्रश्न 5.
मुक्तिः कथं प्राप्यते ?
उत्तरम्
मुक्तिः ज्ञानेन प्राप्यते ।

II. सन्धिं कृत्वा नाम लिखत :

  1. प्रत्यवेक्षेतः = प्रति + अवेक्षेत – यण्सन्धिः ।
  2. नतादृशाः = न + एतादृशाः – वृद्धिसन्धिः ।
  3. नावसीदति = न + अवसीदति – सवर्णदीर्घसन्धिः ।
  4. विक्रमार्जितः = विक्रम + अर्जितः – सवर्णदीर्घसन्धिः ।

III. विग्रहवाक्यं विलिख्य समासनाम लिखत :

  1. पुरुषसिंह = पुरुषः सिंहः इव – कर्मधारयसमासः।
  2. पशुतुल्यम् = पशोः तुल्यम् – कर्मधारयसमासः ।
  3. आत्मशक्त्या = आत्मनः शक्त्या – षष्ठी तत्पुरुषसमासः ।
  4. मृगेन्द्रः = मृगाणां इन्द्रः – सप्तमी तत्पुरुषसमासः ।

IV. पर्यायपदानि लिखत ।

  1. नरः = मनुष्यः
  2. वर्त्म = मार्गम्
  3. करः = हस्तः
  4. मूर्खः = अज्ञः
  5. मित्रम् = सुहृत्
  6. गगनम् = आकाशः

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति

V. दीर्धं उत्तरं लिखत ।

प्रश्न 1.
सुभाषितकारः चातकं संबोध्य किं वदति, तस्य सन्देश: कः?
उत्तरम्
O! friend, Chataka bird, please listen to me. There are plenty of clouds in the sky. But few of them only come down towards the earth with full of water. So be confident (faith) in your work.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति Q1

इतरप्रश्ना:

I. विरुद्धार्थकपदं लिखत :

  1. सत्पुरुषः × दुष्टः
  2. स्वल्पम् × बहु
  3. पण्डितः × मूर्खः
  4. विनयः × अविनयः

पीठिका
‘सुभाषितम्’ नाम शोभनं भाषितम् । सुभाषितस्य सुवचनम्, सूक्तिः, इत्यपि नामान्तरमपि सन्ति । संस्कृतबाङ्मये बहूनि सुभाषितानि सन्ति । अस्मिन् पाठे प्रसिद्धानां कवीनां सूक्तिबिन्दवः प्रस्तूयन्ते ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति

The Subhashita means, a good saying. In Sanskrit language many subhashitas are available in the kavyas. These subhashitas are called as Sookti, suvachanam etc., Good saying like the nectar of the famous poets are collected in this lesson.

मार्गस्थो नावसीदति Summary in Kannada 1

मार्गस्थो नावसीदति Summary in Kannada

मार्गस्थो नावसीदति Summary in Kannada 2

मार्गस्थो नावसीदति Summary in Kannada 3

मार्गस्थो नावसीदति Summary in English

One should realise his acts every day like this – whether my actions are equal to the animals? or equal to the works of noblemen, because we should follow the way of noblemen.

Whether the way of noblemen is very difficult to follow, even then little (way) should follow, because the one who follows the way of noblemen will not be destroyed.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति

There are so many pleasant and unpleasant moments happening every day in the wicked men’s life. But these are all not happening in the life of noblemen, because they were living as sthitapragna (balance minded).

Wealth will attain only by those who work hard. Lazy people believe that money is the gift of God. One should work hard with self-confidence, without depending upon God’s grace. Participation is more important than achievement.

O! friend, Chataka bird, please listen to me. There are plenty of clouds in the sky. But few of them only come down towards the earth with full of water. So be confident (faith) in your work.

मार्गस्थो नावसीदति Summary in Sanskrit

सारांशः

1. मानव: प्रतिदिनम् – मम कार्य किं मृगैः समानम् अथवा किं सत्पुरुषैः सदृशं वर्तते ? इति आत्मनः चरितं पर्यालोचयेत् । यदि सजनानां मार्ग समग्रम् अनुसर्तुं न साथ्यं चेत्, स्वल्पमपि अनुसरेत् । किमर्थं चेत् सन्मार्गप्रवर्तकः न विनश्यति।

2. यदि सज्जनानां मार्ग समप्रम् अनुसतुं न साथ्यं चेत्, स्वल्पमपि अनुसरेत् । किमर्थं चेत् सन्मार्गप्रवर्तकः न विनश्यति।

3. सन्तोषकरसहस्रसत्रिवेशः तथा भयस्य शतसन्निवेशाः प्रतिदिनं मूर्खाणां सम्भवन्ति । किन्तु ज्ञानिनां न सम्भवन्ति । एते स्थितप्रज्ञाः सुखेन जीवन्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 13 मार्गस्थो नावसीदति

4. सिंहस्य कृते अरण्ये कोऽपि पट्टाभिषेकसंस्कारे न करोति। किन्तु सः स्वपराक्रमेण मृगराजस्य पदं प्राप्नोति ।

5. करः दानेन शोभते न तु कङ्कणेन । शरीरस्य शुद्धिः स्नानेन भवति न तु सुगन्धद्रव्य लेपनेन । सन्तोषः आदरेण भवति। आहारादि सत्कारेण न । मोक्षः आत्मज्ञेन भवति। परन्तु डम्बाचरेण न प्राप्यते ।

6. कार्यतत्परं सिंहवत् साहसिनं पुरुषं प्रति सम्पत् स्वयम् आगच्छति । दैवेने देयम् इति कुजनाः वदन्ति । अतः दैवभावनां परित्यज्य आत्मशक्त्या पुरुषप्रयत्नं कुरु । यत्ने कृते इष्टकार्यस्य सिद्धिः न भवति चेत् कोऽपि दोषः नास्ति ।

7. भोः बद्यस्य, चातक, सावधानतया श्रुणु । आकाशे बहवः मेघाः सन्ति । किन्तु सर्वं मेघाः भूमिं न सिञ्चयन्ति । अतः स्वाभिमानी भव ।

Leave a Reply

Your email address will not be published. Required fields are marked *