Students can Download Sanskrit Lesson 23 अनुवादाः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः

पीठिका
जगति अनेकाः भाषाः सन्ति । न हि सर्वे सर्वाः भाषाः जानन्ति । अत: कयाचित् भाषया प्रतिपादितम् अर्थं सर्वेऽपि ज्ञातुं न शक्नुवन्ति । अस्यां स्थितौ भाषान्तरेण तस्यार्थस्य प्रतिपादनम् अपरिहार्य भवति । इदम् अनुसृत्य वदनं भवतीति “अनुवादः” इत्युच्यते ।

There are plenty of languages in the world. Nobody knows all the languages of the world. So ‘Translation’ is the writing or saying from one language to other. Every language has its own speciality and dignity as well. Keeping this in mind, if the translation is done then it would be good, otherwise, it would be just a change of languages.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः 1

मातृभाषायाम् अनुवादं कृत्वा लिखत ।

1. नीलमेधः आकाशे सञ्चरति । मेघात् वृष्टिः भवति । वृष्ट्या सस्यानि वर्धन्ते । पशवः सस्यानि भक्षयित्वा जीवन्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः

2. युष्माभिः सम्यक् अभ्यासः करणीयः । गुरोः मार्गदर्शनम् अनुसरत । श्वः शालायां परीक्षा प्रचलिष्यति । सम्यक् लिखित्वा उत्तीर्णाः भवतः । उद्योगिनं पुरुषसिहंम् उपैति लक्ष्मीः ।

3. कृषीवलाः क्षेत्रे परिश्रमेण कृषिकार्य कुर्वन्ति । तेषां गृहेषु कुककुटाः, सारमेयाः, गावः च भवन्ति । शुनकः गृहं क्षेत्रं च चोरेभ्यः रक्षति । थेनुः मथुरं दुग्धं ददाति ।

4. आगामिवासरे सुधांशुः वैद्यकीयक्षेत्रे उन्नतध्ययनार्थं विदेशं प्रति ‘गमिष्यति। तत्र वर्षत्रयं सम्यगधीत्य पुनरागमिष्यति । प्रतिप्रामं गत्वा आतीन् सेविष्यते । यतः सेवा हि परमो धर्मः ।

5. नगरेषु इदानीं परिसलमालिन्यम् अधिकमस्ति । तस्मात् जनाः रुगणाः भवन्ति । उत्तमस्वास्थ्यं प्राप्तुं प्रत्यहं योगाभ्यास: करणीयः । सर्वे भवन्तु सुखिनः ।

6. प्राणिषु मानवः श्रेष्ठः । न तत्र कारणं शक्तिः आकाशे वा । किन्तु असदृशी बुद्धि विवेकः च । तथापि लोकेऽस्मिन् एकैकस्मात्, प्राणिनः वस्तुनः च मानवस्य ज्ञातव्यं किञ्चित् विद्यते ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः

7. कुलक्षेत्रे सर्वे पाण्डवाः कौरवाः च युद्धाय सन्नद्धाः आसन् । अर्जुनः एकः महावीरः । तस्य सारथिः श्रीकृष्णः । उभयोः पक्षयोः सर्वे युद्धसन्नद्धाः अभवन् ।

8. इन्दुः रात्रौ उदयते । इन्दोः प्रकाशः चन्द्रिका । चन्द्रिकायाः .. ज्योत्स्ना कौमुदीनि अपरे नाम्नी । सा शीतला आह्लादकरी च वर्तते ।

1. Blue (black) clouds are moving in the sky. Rain will be showering down from the clouds. Plants will grow from the rain. Living beings will lead their life by consuming plants.

2. You should practice well. Follow the guidelines of the teacher. The exam will be conducted tomorrow at school. Write correctly and pass in the exam. The money will attain only by those who work hard.

3. Farmers work hard in their fields. Hens, dogs and cows are in their houses. The dog will protect the field and the house from the thieves. The cow gives milk.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः

4. Sudhanshu will go to foreign next week for higher study in the field of medicine. He will be there for three years and he will return after his studies. Then he will go to every village to serve the people. Because service is the excellent Dharma.

5. Environmental pollution is very high in the cities. So people were affected by so many diseases. One should practice Yoga every day to gain good health. Let everyone be glad and happy.

6. A human being is excellent among all the living beings not only for his strength and personality. Because of his intelligence and quickness of understanding. Even though so many things to learn by every animal and the things.

7. All the Pandavas and Kauravas were ready to fight in the battlefield of Kurukshetra. Arjuna was a great warrior. Sri Krishna was his charioteer. All are ready to fight on both sides.

8. Moon will shine in the night. His light is called Chandrika (moonlight). Jyotsna and Kaumudi were the other names for the moonlight. Moonlight is very pleasant and cool.

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः 2

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः 3

संस्कृत भाषायाम् अनुवादं कृत्वा लिखत ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः 4

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः 5

1. छात्राः प्रतिदिनः शालां गच्छन्ति । शालायाम् अध्यापकाः पाठान् पाठयन्ति । छात्रा: गुरोः मार्गदर्शनम् अनुसरन्ति । जीवने सफलतां विन्दन्ति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः

2. इदं सुन्दरं लालबाग उद्यानम् अस्ति । एतत् क्रि.श. १८ तमे शतमाने निर्माणम् अभवत् । प्रातः तथा सायङ्काले नगरवासिनः अत्र सञ्चरन्ति । विश्रान्तिम् आरोग्यम् आनन्दं विन्दति ।

3. पुरा दरिद्रो मूर्खश्च कमलाकरो नाम बालकः आसीत् । सर्वे तां दृष्ट्वा अपहास्यं कुर्वन्ति स्म । अनेन अवमानितः सः कार्शी गत्वा, सम्यक् पठित्वा महाज्ञानी अभवत् । अतः प्रयत्नेन असाध्यः किमपि नास्ति ।

4. प्रियः छात्राः, अनुदिनं सम्यक् पठत, कालहरणं मा कुरुत । गतो कालः न पुनरायाति । सुखार्थी विद्यां त्यजेत् । विद्यार्थी सुखं त्यजेत् ।

5. भारतं विशालं देशः । अत्र विविध धर्मायाणां सर्वे मतस्थाणाम् असङ्ख्य पुण्यक्षेत्राणां दर्शनं मानसिक तथा आध्यात्मिक तृप्ति जनयति । तत्रत्यः प्रकृति सौन्दर्यं चित्तम् आकर्षयति ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 23 अनुवादाः

6. सुभाषितं नाम सुवचनम् । संस्कृतभाषायां मनोहराणि सुभाषितानि सन्ति । इमानि नीतिं बोधयन्ति । तत्वं लोकव्यवहारं च बोधयन्ति ।

7. ग्रामात् बहिः सुन्दरं सरोवरम् अस्ति । सरोवरे कमलानि विकसन्ति । कासारे मीनाः वसन्ति । जलं विना मीनाः न जीवन्ति । सरोवरस्य जलं मधुरम् अस्ति।

8. एषः अस्माकं ग्रामस्य देवालयः । अस्य पुरुतः सरोवर: पृष्ठभागे उपवनम् अपि वर्तते । अस्य दक्षिणपार्श्वे आपणं वामपार्वे क्रीडाङ्गणं (अस्ति)।

Leave a Reply

Your email address will not be published. Required fields are marked *