Students can Download Sanskrit Lesson 3 सिद्धारूढभारती Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 9 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 9 Sanskrit नंदिनी Chapter 3 सिद्धारूढभारती

सिद्धारूढभारती Questions and Answers, Summary, Notes

अभ्यासः

I. एक वाक्येन उत्तरं लिखत।

प्रश्न 1.
सिद्धपस्य पितुः नाम किम् ?
उत्तरम्
सिद्धप्पस्य पितुः नाम गुरुशान्तप्पः ।

प्रश्न 2.
सिद्धारूढभारतेः गुरुः कः?
उत्तरम्
सिद्धारूढ़भारतेः गुरुः कट्टीमठस्य श्रीगजदण्डस्वामी ।

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 3 सिद्धारूढभारती

प्रश्न 3.
ज्ञाने केषाम् अधिकारः अस्ति?
उत्तरम्
ज्ञाने सर्वेषामपि अधिकारः अस्ति ।

प्रश्न 4.
कैवल्यपद्धतिः कस्य ग्रन्थः ?
उत्तरम्
कैवल्यपद्धतिः निजगुणशिवयोगिनः ग्रन्थः ।

II. इतरवचनद्वयं लिखत :

  1. अनेकः – अनेकौ – अनेके
  2. वर्षस्य – वर्षयोः – वर्षाणाम्
  3. सिद्धाय – सिद्धाभ्यां – सिद्धाभ्यः
  4. ग्रन्थं – ग्रन्थौ – ग्रन्थान्

III. समानार्थकपदानि लिखत :

  1. नगरम् = पत्तनम्
  2. सागरः = समुद्रः
  3. देहः = शरीरम्/ कायः
  4. ग्रन्थः = पुस्तकम्

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 3 सिद्धारूढभारती

IV. विरुद्धार्थकपदं लिखत :

  1. ग्रामः × नगरम्
  2. एकः × अनेकः
  3. आढ्यः × सामान्यः/दरिद्रः
  4. उच्चैः × नीचैः

V. दशवाक्यैः संस्कृतभाषया कर्नाटकभाषया आङ्ग्लभाषायां वा उत्तरं लिखत ।

प्रश्न 1.
स्वातन्त्र्यसङ्ग्रामे सिद्धारूढभारतेः पात्रं किम् ?
उत्तरम्
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 3 सिद्धारूढभारती Q1

KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 3 सिद्धारूढभारती

प्रश्न 2.
सिद्धारूढभारतेः उपदेशसारः कः?
उत्तरम्
KSEEB Solutions for Class 9 Sanskrit नंदिनी Chapter 3 सिद्धारूढभारती Q2

सिद्धारूढभारती Summary in Kannada

सिद्धारूढभारती Summary in Kannada 1

सिद्धारूढभारती Summary in Kannada 2

सिद्धारूढभारती Summary in Kannada 3

सिद्धारूढभारती Summary in Kannada 4

Leave a Reply

Your email address will not be published. Required fields are marked *